Jump to content

अञ्जना

From Wiktionary, the free dictionary
See also: अञ्जन

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root अञ्ज् (añj, to decorate, prepare, honour, cause).

Pronunciation

[edit]

Noun

[edit]

अञ्जना (añjanā) stemf

  1. a kind of domestic lizard
  2. a fabulous serpent
  3. paint, epecially if cosmetic
  4. a magic ointment
  5. the act of applying ointments or pigments
  6. ink
  7. night
  8. fire

Declension

[edit]
Feminine ā-stem declension of अञ्जना
singular dual plural
nominative अञ्जना (añjanā) अञ्जने (añjane) अञ्जनाः (añjanāḥ)
vocative अञ्जने (añjane) अञ्जने (añjane) अञ्जनाः (añjanāḥ)
accusative अञ्जनाम् (añjanām) अञ्जने (añjane) अञ्जनाः (añjanāḥ)
instrumental अञ्जनया (añjanayā)
अञ्जना¹ (añjanā¹)
अञ्जनाभ्याम् (añjanābhyām) अञ्जनाभिः (añjanābhiḥ)
dative अञ्जनायै (añjanāyai) अञ्जनाभ्याम् (añjanābhyām) अञ्जनाभ्यः (añjanābhyaḥ)
ablative अञ्जनायाः (añjanāyāḥ)
अञ्जनायै² (añjanāyai²)
अञ्जनाभ्याम् (añjanābhyām) अञ्जनाभ्यः (añjanābhyaḥ)
genitive अञ्जनायाः (añjanāyāḥ)
अञ्जनायै² (añjanāyai²)
अञ्जनयोः (añjanayoḥ) अञ्जनानाम् (añjanānām)
locative अञ्जनायाम् (añjanāyām) अञ्जनयोः (añjanayoḥ) अञ्जनासु (añjanāsu)
  • ¹Vedic
  • ²Brāhmaṇas

Derived terms

[edit]

References

[edit]