Jump to content

अञ्चति

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *Hánčati, *Háčati, from Proto-Indo-European *h₂énk-ti ~ h₂n̥k-énti.

Pronunciation

[edit]

for the verb:

for the noun:

Verb

[edit]

अञ्चति (áncati) third-singular indicative (class 1, type P, present, root अञ्च्)

  1. to bend, curve, incline, curl
  2. to revere
  3. to honour
  4. to tend, move, go, wander about
  5. to request

Conjugation

[edit]
Present: अञ्चति (áñcati), अञ्चते (áñcate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अञ्चति
áñcati
अञ्चतः
áñcataḥ
अञ्चन्ति
áñcanti
अञ्चते
áñcate
अञ्चेते
áñcete
अञ्चन्ते
áñcante
Second अञ्चसि
áñcasi
अञ्चथः
áñcathaḥ
अञ्चथ
áñcatha
अञ्चसे
áñcase
अञ्चेथे
áñcethe
अञ्चध्वे
áñcadhve
First अञ्चामि
áñcāmi
अञ्चावः
áñcāvaḥ
अञ्चामः / अञ्चामसि¹
áñcāmaḥ / áñcāmasi¹
अञ्चे
áñce
अञ्चावहे
áñcāvahe
अञ्चामहे
áñcāmahe
Imperative
Third अञ्चतु
áñcatu
अञ्चताम्
áñcatām
अञ्चन्तु
áñcantu
अञ्चताम्
áñcatām
अञ्चेताम्
áñcetām
अञ्चन्ताम्
áñcantām
Second अञ्च
áñca
अञ्चतम्
áñcatam
अञ्चत
áñcata
अञ्चस्व
áñcasva
अञ्चेथाम्
áñcethām
अञ्चध्वम्
áñcadhvam
First अञ्चानि
áñcāni
अञ्चाव
áñcāva
अञ्चाम
áñcāma
अञ्चै
áñcai
अञ्चावहै
áñcāvahai
अञ्चामहै
áñcāmahai
Optative/Potential
Third अञ्चेत्
áñcet
अञ्चेताम्
áñcetām
अञ्चेयुः
áñceyuḥ
अञ्चेत
áñceta
अञ्चेयाताम्
áñceyātām
अञ्चेरन्
áñceran
Second अञ्चेः
áñceḥ
अञ्चेतम्
áñcetam
अञ्चेत
áñceta
अञ्चेथाः
áñcethāḥ
अञ्चेयाथाम्
áñceyāthām
अञ्चेध्वम्
áñcedhvam
First अञ्चेयम्
áñceyam
अञ्चेव
áñceva
अञ्चेम
áñcema
अञ्चेय
áñceya
अञ्चेवहि
áñcevahi
अञ्चेमहि
áñcemahi
Subjunctive
Third अञ्चात् / अञ्चाति
áñcāt / áñcāti
अञ्चातः
áñcātaḥ
अञ्चान्
áñcān
अञ्चाते / अञ्चातै
áñcāte / áñcātai
अञ्चैते
áñcaite
अञ्चन्त / अञ्चान्तै
áñcanta / áñcāntai
Second अञ्चाः / अञ्चासि
áñcāḥ / áñcāsi
अञ्चाथः
áñcāthaḥ
अञ्चाथ
áñcātha
अञ्चासे / अञ्चासै
áñcāse / áñcāsai
अञ्चैथे
áñcaithe
अञ्चाध्वै
áñcādhvai
First अञ्चानि
áñcāni
अञ्चाव
áñcāva
अञ्चाम
áñcāma
अञ्चै
áñcai
अञ्चावहै
áñcāvahai
अञ्चामहै
áñcāmahai
Participles
अञ्चत्
áñcat
अञ्चमान
áñcamāna
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: आञ्चत् (ā́ñcat), आञ्चत (ā́ñcata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आञ्चत्
ā́ñcat
आञ्चताम्
ā́ñcatām
आञ्चन्
ā́ñcan
आञ्चत
ā́ñcata
आञ्चेताम्
ā́ñcetām
आञ्चन्त
ā́ñcanta
Second आञ्चः
ā́ñcaḥ
आञ्चतम्
ā́ñcatam
आञ्चत
ā́ñcata
आञ्चथाः
ā́ñcathāḥ
आञ्चेथाम्
ā́ñcethām
आञ्चध्वम्
ā́ñcadhvam
First आञ्चम्
ā́ñcam
आञ्चाव
ā́ñcāva
आञ्चाम
ā́ñcāma
आञ्चे
ā́ñce
आञ्चावहि
ā́ñcāvahi
आञ्चामहि
ā́ñcāmahi

Alternative forms

[edit]

Noun

[edit]

अञ्चति (añcati) stemm

  1. wind
    Synonyms: see Thesaurus:वायु
  2. fire
    Synonyms: see Thesaurus:अग्नि

Declension

[edit]
Masculine i-stem declension of अञ्चति
singular dual plural
nominative अञ्चतिः (añcatiḥ) अञ्चती (añcatī) अञ्चतयः (añcatayaḥ)
accusative अञ्चतिम् (añcatim) अञ्चती (añcatī) अञ्चतीन् (añcatīn)
instrumental अञ्चतिना (añcatinā)
अञ्चत्या¹ (añcatyā¹)
अञ्चतिभ्याम् (añcatibhyām) अञ्चतिभिः (añcatibhiḥ)
dative अञ्चतये (añcataye) अञ्चतिभ्याम् (añcatibhyām) अञ्चतिभ्यः (añcatibhyaḥ)
ablative अञ्चतेः (añcateḥ)
अञ्चत्यः¹ (añcatyaḥ¹)
अञ्चतिभ्याम् (añcatibhyām) अञ्चतिभ्यः (añcatibhyaḥ)
genitive अञ्चतेः (añcateḥ)
अञ्चत्यः¹ (añcatyaḥ¹)
अञ्चत्योः (añcatyoḥ) अञ्चतीनाम् (añcatīnām)
locative अञ्चतौ (añcatau)
अञ्चता¹ (añcatā¹)
अञ्चत्योः (añcatyoḥ) अञ्चतिषु (añcatiṣu)
vocative अञ्चते (añcate) अञ्चती (añcatī) अञ्चतयः (añcatayaḥ)
  • ¹Vedic

Alternative forms

[edit]

Further reading

[edit]