Jump to content

अज्ञानी

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From अ- (a-, un, not) +‎ ज्ञानी (jñānī, knowing, wise)

Pronunciation

[edit]

Noun

[edit]

अज्ञानी (ajñānī) stemm

  1. unwise, ignorant
Masculine ī-stem declension of अज्ञानी
singular dual plural
nominative अज्ञानी (ajñānī) अज्ञान्यौ (ajñānyau)
अज्ञानी¹ (ajñānī¹)
अज्ञान्यः (ajñānyaḥ)
अज्ञानीः¹ (ajñānīḥ¹)
vocative अज्ञानि (ajñāni) अज्ञान्यौ (ajñānyau)
अज्ञानी¹ (ajñānī¹)
अज्ञान्यः (ajñānyaḥ)
अज्ञानीः¹ (ajñānīḥ¹)
accusative अज्ञानीम् (ajñānīm) अज्ञान्यौ (ajñānyau)
अज्ञानी¹ (ajñānī¹)
अज्ञानीः (ajñānīḥ)
instrumental अज्ञान्या (ajñānyā) अज्ञानीभ्याम् (ajñānībhyām) अज्ञानीभिः (ajñānībhiḥ)
dative अज्ञान्यै (ajñānyai) अज्ञानीभ्याम् (ajñānībhyām) अज्ञानीभ्यः (ajñānībhyaḥ)
ablative अज्ञान्याः (ajñānyāḥ)
अज्ञान्यै² (ajñānyai²)
अज्ञानीभ्याम् (ajñānībhyām) अज्ञानीभ्यः (ajñānībhyaḥ)
genitive अज्ञान्याः (ajñānyāḥ)
अज्ञान्यै² (ajñānyai²)
अज्ञान्योः (ajñānyoḥ) अज्ञानीनाम् (ajñānīnām)
locative अज्ञान्याम् (ajñānyām) अज्ञान्योः (ajñānyoḥ) अज्ञानीषु (ajñānīṣu)
  • ¹Vedic
  • ²Brāhmaṇas