Jump to content

अज्ञ

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit अज्ञ (ajña).

Pronunciation

[edit]
  • (Delhi) IPA(key): /əɡ.jᵊ/, [ɐɡ.jᵊ]

Adjective

[edit]

अज्ञ (ajña)

  1. unknowing, ignorant
    Synonyms: अनजान (anjān), अजान (ajān), नासमझ (nāsmajh)
  2. foolish, stupid
    Synonyms: बेवक़ूफ़ (bevqūf), मूर्ख (mūrkh)
  3. careless, unalert
    Synonyms: बेफ़िकर (befikar), निश्चिंत (niścint)

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From अ- (a-, not) +‎ -ज्ञ (-jña, one who knows, knower), from ज्ञा (jñā, to know).

Pronunciation

[edit]

Adjective

[edit]

अज्ञ (ajña) stem

  1. unknowing, ignorant
    Synonym: ज्ञानशून्य (jñānaśūnya)
  2. foolish, stupid
    Synonym: मूर्ख (mūrkha)
  3. careless, unalert
    Synonym: निश्चिन्त (niścinta)
Masculine a-stem declension of अज्ञ
singular dual plural
nominative अज्ञः (ajñaḥ) अज्ञौ (ajñau)
अज्ञा¹ (ajñā¹)
अज्ञाः (ajñāḥ)
अज्ञासः¹ (ajñāsaḥ¹)
vocative अज्ञ (ajña) अज्ञौ (ajñau)
अज्ञा¹ (ajñā¹)
अज्ञाः (ajñāḥ)
अज्ञासः¹ (ajñāsaḥ¹)
accusative अज्ञम् (ajñam) अज्ञौ (ajñau)
अज्ञा¹ (ajñā¹)
अज्ञान् (ajñān)
instrumental अज्ञेन (ajñena) अज्ञाभ्याम् (ajñābhyām) अज्ञैः (ajñaiḥ)
अज्ञेभिः¹ (ajñebhiḥ¹)
dative अज्ञाय (ajñāya) अज्ञाभ्याम् (ajñābhyām) अज्ञेभ्यः (ajñebhyaḥ)
ablative अज्ञात् (ajñāt) अज्ञाभ्याम् (ajñābhyām) अज्ञेभ्यः (ajñebhyaḥ)
genitive अज्ञस्य (ajñasya) अज्ञयोः (ajñayoḥ) अज्ञानाम् (ajñānām)
locative अज्ञे (ajñe) अज्ञयोः (ajñayoḥ) अज्ञेषु (ajñeṣu)
  • ¹Vedic
Feminine ā-stem declension of अज्ञा
singular dual plural
nominative अज्ञा (ajñā) अज्ञे (ajñe) अज्ञाः (ajñāḥ)
vocative अज्ञे (ajñe) अज्ञे (ajñe) अज्ञाः (ajñāḥ)
accusative अज्ञाम् (ajñām) अज्ञे (ajñe) अज्ञाः (ajñāḥ)
instrumental अज्ञया (ajñayā)
अज्ञा¹ (ajñā¹)
अज्ञाभ्याम् (ajñābhyām) अज्ञाभिः (ajñābhiḥ)
dative अज्ञायै (ajñāyai) अज्ञाभ्याम् (ajñābhyām) अज्ञाभ्यः (ajñābhyaḥ)
ablative अज्ञायाः (ajñāyāḥ)
अज्ञायै² (ajñāyai²)
अज्ञाभ्याम् (ajñābhyām) अज्ञाभ्यः (ajñābhyaḥ)
genitive अज्ञायाः (ajñāyāḥ)
अज्ञायै² (ajñāyai²)
अज्ञयोः (ajñayoḥ) अज्ञानाम् (ajñānām)
locative अज्ञायाम् (ajñāyām) अज्ञयोः (ajñayoḥ) अज्ञासु (ajñāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अज्ञ
singular dual plural
nominative अज्ञम् (ajñam) अज्ञे (ajñe) अज्ञानि (ajñāni)
अज्ञा¹ (ajñā¹)
vocative अज्ञ (ajña) अज्ञे (ajñe) अज्ञानि (ajñāni)
अज्ञा¹ (ajñā¹)
accusative अज्ञम् (ajñam) अज्ञे (ajñe) अज्ञानि (ajñāni)
अज्ञा¹ (ajñā¹)
instrumental अज्ञेन (ajñena) अज्ञाभ्याम् (ajñābhyām) अज्ञैः (ajñaiḥ)
अज्ञेभिः¹ (ajñebhiḥ¹)
dative अज्ञाय (ajñāya) अज्ञाभ्याम् (ajñābhyām) अज्ञेभ्यः (ajñebhyaḥ)
ablative अज्ञात् (ajñāt) अज्ञाभ्याम् (ajñābhyām) अज्ञेभ्यः (ajñebhyaḥ)
genitive अज्ञस्य (ajñasya) अज्ञयोः (ajñayoḥ) अज्ञानाम् (ajñānām)
locative अज्ञे (ajñe) अज्ञयोः (ajñayoḥ) अज्ञेषु (ajñeṣu)
  • ¹Vedic