अच्छाय
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- অচ্ছায় (Assamese script)
- ᬅᬘ᭄ᬙᬵᬬ (Balinese script)
- অচ্ছায় (Bengali script)
- 𑰀𑰓𑰿𑰔𑰯𑰧 (Bhaiksuki script)
- 𑀅𑀘𑁆𑀙𑀸𑀬 (Brahmi script)
- အစ္ဆာယ (Burmese script)
- અચ્છાય (Gujarati script)
- ਅਚ੍ਛਾਯ (Gurmukhi script)
- 𑌅𑌚𑍍𑌛𑌾𑌯 (Grantha script)
- ꦄꦕ꧀ꦖꦴꦪ (Javanese script)
- 𑂃𑂒𑂹𑂓𑂰𑂨 (Kaithi script)
- ಅಚ್ಛಾಯ (Kannada script)
- អច្ឆាយ (Khmer script)
- ອຈ຺ຉາຍ (Lao script)
- അച്ഛായ (Malayalam script)
- ᠠᢜᡮᠠ᠊ᠠᠶᠠ (Manchu script)
- 𑘀𑘓𑘿𑘔𑘰𑘧 (Modi script)
- ᠠᢋᠼᠠᢗᠶ᠋ᠠ᠋ (Mongolian script)
- 𑦠𑦳𑧠𑦴𑧑𑧇 (Nandinagari script)
- 𑐀𑐔𑑂𑐕𑐵𑐫 (Newa script)
- ଅଚ୍ଛାଯ (Odia script)
- ꢂꢗ꣄ꢘꢵꢫ (Saurashtra script)
- 𑆃𑆖𑇀𑆗𑆳𑆪 (Sharada script)
- 𑖀𑖓𑖿𑖔𑖯𑖧 (Siddham script)
- අච්ඡාය (Sinhalese script)
- 𑩐𑩡 𑪙𑩢𑩛𑩻 (Soyombo script)
- 𑚀𑚏𑚶𑚐𑚭𑚣 (Takri script)
- அச்ச²ாய (Tamil script)
- అచ్ఛాయ (Telugu script)
- อจฺฉาย (Thai script)
- ཨ་ཙྪཱ་ཡ (Tibetan script)
- 𑒁𑒔𑓂𑒕𑒰𑒨 (Tirhuta script)
- 𑨀𑨣𑩇𑨤𑨊𑨪 (Zanabazar Square script)
Etymology
[edit]From Proto-Indo-Iranian *aśćaHyás (“without shadow”), from Proto-Indo-European *n̥-(s)ḱeh₃-yós, from *n̥- (“un”) + *(s)ḱeh₃ih₂ (“shadow”). By surface analysis, अ- (a-) + छाया (chāyā). Cognate with Avestan 𐬀𐬯𐬀𐬌𐬌𐬀 (asaiia, “without shadow”).
Pronunciation
[edit]- (Vedic) IPA(key): /ɐt.t͡ɕʰɑː.jɐ́/, [ɐt̚.t͡ɕʰɑː.jɐ́]
- (Classical Sanskrit) IPA(key): /ɐt̪.t͡ɕʰɑː.jɐ/, [ɐt̪̚.t͡ɕʰɑː.jɐ]
Adjective
[edit]अच्छाय • (acchāyá) stem
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | अच्छायः (acchāyáḥ) | अच्छायौ (acchāyaú) अच्छाया¹ (acchāyā́¹) |
अच्छायाः (acchāyā́ḥ) अच्छायासः¹ (acchāyā́saḥ¹) |
accusative | अच्छायम् (acchāyám) | अच्छायौ (acchāyaú) अच्छाया¹ (acchāyā́¹) |
अच्छायान् (acchāyā́n) |
instrumental | अच्छायेन (acchāyéna) | अच्छायाभ्याम् (acchāyā́bhyām) | अच्छायैः (acchāyaíḥ) अच्छायेभिः¹ (acchāyébhiḥ¹) |
dative | अच्छायाय (acchāyā́ya) | अच्छायाभ्याम् (acchāyā́bhyām) | अच्छायेभ्यः (acchāyébhyaḥ) |
ablative | अच्छायात् (acchāyā́t) | अच्छायाभ्याम् (acchāyā́bhyām) | अच्छायेभ्यः (acchāyébhyaḥ) |
genitive | अच्छायस्य (acchāyásya) | अच्छाययोः (acchāyáyoḥ) | अच्छायानाम् (acchāyā́nām) |
locative | अच्छाये (acchāyé) | अच्छाययोः (acchāyáyoḥ) | अच्छायेषु (acchāyéṣu) |
vocative | अच्छाय (ácchāya) | अच्छायौ (ácchāyau) अच्छाया¹ (ácchāyā¹) |
अच्छायाः (ácchāyāḥ) अच्छायासः¹ (ácchāyāsaḥ¹) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | अच्छाया (acchāyā́) | अच्छाये (acchāyé) | अच्छायाः (acchāyā́ḥ) |
accusative | अच्छायाम् (acchāyā́m) | अच्छाये (acchāyé) | अच्छायाः (acchāyā́ḥ) |
instrumental | अच्छायया (acchāyáyā) अच्छाया¹ (acchāyā́¹) |
अच्छायाभ्याम् (acchāyā́bhyām) | अच्छायाभिः (acchāyā́bhiḥ) |
dative | अच्छायायै (acchāyā́yai) | अच्छायाभ्याम् (acchāyā́bhyām) | अच्छायाभ्यः (acchāyā́bhyaḥ) |
ablative | अच्छायायाः (acchāyā́yāḥ) अच्छायायै² (acchāyā́yai²) |
अच्छायाभ्याम् (acchāyā́bhyām) | अच्छायाभ्यः (acchāyā́bhyaḥ) |
genitive | अच्छायायाः (acchāyā́yāḥ) अच्छायायै² (acchāyā́yai²) |
अच्छाययोः (acchāyáyoḥ) | अच्छायानाम् (acchāyā́nām) |
locative | अच्छायायाम् (acchāyā́yām) | अच्छाययोः (acchāyáyoḥ) | अच्छायासु (acchāyā́su) |
vocative | अच्छाये (ácchāye) | अच्छाये (ácchāye) | अच्छायाः (ácchāyāḥ) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | अच्छायम् (acchāyám) | अच्छाये (acchāyé) | अच्छायानि (acchāyā́ni) अच्छाया¹ (acchāyā́¹) |
accusative | अच्छायम् (acchāyám) | अच्छाये (acchāyé) | अच्छायानि (acchāyā́ni) अच्छाया¹ (acchāyā́¹) |
instrumental | अच्छायेन (acchāyéna) | अच्छायाभ्याम् (acchāyā́bhyām) | अच्छायैः (acchāyaíḥ) अच्छायेभिः¹ (acchāyébhiḥ¹) |
dative | अच्छायाय (acchāyā́ya) | अच्छायाभ्याम् (acchāyā́bhyām) | अच्छायेभ्यः (acchāyébhyaḥ) |
ablative | अच्छायात् (acchāyā́t) | अच्छायाभ्याम् (acchāyā́bhyām) | अच्छायेभ्यः (acchāyébhyaḥ) |
genitive | अच्छायस्य (acchāyásya) | अच्छाययोः (acchāyáyoḥ) | अच्छायानाम् (acchāyā́nām) |
locative | अच्छाये (acchāyé) | अच्छाययोः (acchāyáyoḥ) | अच्छायेषु (acchāyéṣu) |
vocative | अच्छाय (ácchāya) | अच्छाये (ácchāye) | अच्छायानि (ácchāyāni) अच्छाया¹ (ácchāyā¹) |
- ¹Vedic
References
[edit]- Monier Williams (1899) “अच्छाय”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 9.
Categories:
- Sanskrit terms inherited from Proto-Indo-Iranian
- Sanskrit terms derived from Proto-Indo-Iranian
- Sanskrit terms inherited from Proto-Indo-European
- Sanskrit terms derived from Proto-Indo-European
- Sanskrit terms prefixed with अ-
- Sanskrit terms with IPA pronunciation
- Sanskrit lemmas
- Sanskrit adjectives
- Sanskrit adjectives in Devanagari script
- Sanskrit terms with quotations
- Sanskrit a-stem adjectives
- Sanskrit a-stem nouns