Jump to content

अच्छाय

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *aśćaHyás (without shadow), from Proto-Indo-European *n̥-(s)ḱeh₃-yós, from *n̥- (un) + *(s)ḱeh₃ih₂ (shadow). By surface analysis, अ- (a-) +‎ छाया (chāyā). Cognate with Avestan 𐬀𐬯𐬀𐬌𐬌𐬀 (asaiia, without shadow).

Pronunciation

[edit]

Adjective

[edit]

अच्छाय (acchāyá) stem

  1. without shadow; casting no shadow
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.27.14:
      बृ॒हन्न् अ॑च्छा॒यो अ॑पला॒शो अर्वा॑ त॒स्थौ मा॒ता विषि॑तो अत्ति॒ गर्भः॑ ।
      bṛhánn acchāyó apalāśó árvā tasthaú mātā́ víṣito atti gárbhaḥ.
      Heaven is high, leafless, shadowless, and swift: the Mother stands, the Youngling, loosened, eats.

Declension

[edit]
Masculine a-stem declension of अच्छाय
singular dual plural
nominative अच्छायः (acchāyáḥ) अच्छायौ (acchāyaú)
अच्छाया¹ (acchāyā́¹)
अच्छायाः (acchāyā́ḥ)
अच्छायासः¹ (acchāyā́saḥ¹)
accusative अच्छायम् (acchāyám) अच्छायौ (acchāyaú)
अच्छाया¹ (acchāyā́¹)
अच्छायान् (acchāyā́n)
instrumental अच्छायेन (acchāyéna) अच्छायाभ्याम् (acchāyā́bhyām) अच्छायैः (acchāyaíḥ)
अच्छायेभिः¹ (acchāyébhiḥ¹)
dative अच्छायाय (acchāyā́ya) अच्छायाभ्याम् (acchāyā́bhyām) अच्छायेभ्यः (acchāyébhyaḥ)
ablative अच्छायात् (acchāyā́t) अच्छायाभ्याम् (acchāyā́bhyām) अच्छायेभ्यः (acchāyébhyaḥ)
genitive अच्छायस्य (acchāyásya) अच्छाययोः (acchāyáyoḥ) अच्छायानाम् (acchāyā́nām)
locative अच्छाये (acchāyé) अच्छाययोः (acchāyáyoḥ) अच्छायेषु (acchāyéṣu)
vocative अच्छाय (ácchāya) अच्छायौ (ácchāyau)
अच्छाया¹ (ácchāyā¹)
अच्छायाः (ácchāyāḥ)
अच्छायासः¹ (ácchāyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अच्छाया
singular dual plural
nominative अच्छाया (acchāyā́) अच्छाये (acchāyé) अच्छायाः (acchāyā́ḥ)
accusative अच्छायाम् (acchāyā́m) अच्छाये (acchāyé) अच्छायाः (acchāyā́ḥ)
instrumental अच्छायया (acchāyáyā)
अच्छाया¹ (acchāyā́¹)
अच्छायाभ्याम् (acchāyā́bhyām) अच्छायाभिः (acchāyā́bhiḥ)
dative अच्छायायै (acchāyā́yai) अच्छायाभ्याम् (acchāyā́bhyām) अच्छायाभ्यः (acchāyā́bhyaḥ)
ablative अच्छायायाः (acchāyā́yāḥ)
अच्छायायै² (acchāyā́yai²)
अच्छायाभ्याम् (acchāyā́bhyām) अच्छायाभ्यः (acchāyā́bhyaḥ)
genitive अच्छायायाः (acchāyā́yāḥ)
अच्छायायै² (acchāyā́yai²)
अच्छाययोः (acchāyáyoḥ) अच्छायानाम् (acchāyā́nām)
locative अच्छायायाम् (acchāyā́yām) अच्छाययोः (acchāyáyoḥ) अच्छायासु (acchāyā́su)
vocative अच्छाये (ácchāye) अच्छाये (ácchāye) अच्छायाः (ácchāyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अच्छाय
singular dual plural
nominative अच्छायम् (acchāyám) अच्छाये (acchāyé) अच्छायानि (acchāyā́ni)
अच्छाया¹ (acchāyā́¹)
accusative अच्छायम् (acchāyám) अच्छाये (acchāyé) अच्छायानि (acchāyā́ni)
अच्छाया¹ (acchāyā́¹)
instrumental अच्छायेन (acchāyéna) अच्छायाभ्याम् (acchāyā́bhyām) अच्छायैः (acchāyaíḥ)
अच्छायेभिः¹ (acchāyébhiḥ¹)
dative अच्छायाय (acchāyā́ya) अच्छायाभ्याम् (acchāyā́bhyām) अच्छायेभ्यः (acchāyébhyaḥ)
ablative अच्छायात् (acchāyā́t) अच्छायाभ्याम् (acchāyā́bhyām) अच्छायेभ्यः (acchāyébhyaḥ)
genitive अच्छायस्य (acchāyásya) अच्छाययोः (acchāyáyoḥ) अच्छायानाम् (acchāyā́nām)
locative अच्छाये (acchāyé) अच्छाययोः (acchāyáyoḥ) अच्छायेषु (acchāyéṣu)
vocative अच्छाय (ácchāya) अच्छाये (ácchāye) अच्छायानि (ácchāyāni)
अच्छाया¹ (ácchāyā¹)
  • ¹Vedic

References

[edit]