Jump to content

अङ्गमर्दन

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From अङ्ग (aṅga, body) +‎ मर्दन (mardana, rubbing, crushing, anointing), literally crushing or anointing the body.

Pronunciation

[edit]

Noun

[edit]

अङ्गमर्दन (aṅgamardana) stemn

  1. (neologism) massage

Declension

[edit]
Neuter a-stem declension of अङ्गमर्दन
singular dual plural
nominative अङ्गमर्दनम् (aṅgamardanam) अङ्गमर्दने (aṅgamardane) अङ्गमर्दनानि (aṅgamardanāni)
अङ्गमर्दना¹ (aṅgamardanā¹)
vocative अङ्गमर्दन (aṅgamardana) अङ्गमर्दने (aṅgamardane) अङ्गमर्दनानि (aṅgamardanāni)
अङ्गमर्दना¹ (aṅgamardanā¹)
accusative अङ्गमर्दनम् (aṅgamardanam) अङ्गमर्दने (aṅgamardane) अङ्गमर्दनानि (aṅgamardanāni)
अङ्गमर्दना¹ (aṅgamardanā¹)
instrumental अङ्गमर्दनेन (aṅgamardanena) अङ्गमर्दनाभ्याम् (aṅgamardanābhyām) अङ्गमर्दनैः (aṅgamardanaiḥ)
अङ्गमर्दनेभिः¹ (aṅgamardanebhiḥ¹)
dative अङ्गमर्दनाय (aṅgamardanāya) अङ्गमर्दनाभ्याम् (aṅgamardanābhyām) अङ्गमर्दनेभ्यः (aṅgamardanebhyaḥ)
ablative अङ्गमर्दनात् (aṅgamardanāt) अङ्गमर्दनाभ्याम् (aṅgamardanābhyām) अङ्गमर्दनेभ्यः (aṅgamardanebhyaḥ)
genitive अङ्गमर्दनस्य (aṅgamardanasya) अङ्गमर्दनयोः (aṅgamardanayoḥ) अङ्गमर्दनानाम् (aṅgamardanānām)
locative अङ्गमर्दने (aṅgamardane) अङ्गमर्दनयोः (aṅgamardanayoḥ) अङ्गमर्दनेषु (aṅgamardaneṣu)
  • ¹Vedic

Declension

[edit]
  • Hindi: अंगमर्दन (aṅgmardan) (learned)