Jump to content

अङ्गण

From Wiktionary, the free dictionary

Sanskrit

[edit]

Pronunciation

[edit]

Noun

[edit]

अङ्गण (aṅgaṇa) stemn (root अङ्ग्)

  1. Alternative form of अङ्गन (aṅgana)

Declension

[edit]
Neuter a-stem declension of अङ्गण
singular dual plural
nominative अङ्गणम् (aṅgaṇam) अङ्गणे (aṅgaṇe) अङ्गणानि (aṅgaṇāni)
अङ्गणा¹ (aṅgaṇā¹)
vocative अङ्गण (aṅgaṇa) अङ्गणे (aṅgaṇe) अङ्गणानि (aṅgaṇāni)
अङ्गणा¹ (aṅgaṇā¹)
accusative अङ्गणम् (aṅgaṇam) अङ्गणे (aṅgaṇe) अङ्गणानि (aṅgaṇāni)
अङ्गणा¹ (aṅgaṇā¹)
instrumental अङ्गणेन (aṅgaṇena) अङ्गणाभ्याम् (aṅgaṇābhyām) अङ्गणैः (aṅgaṇaiḥ)
अङ्गणेभिः¹ (aṅgaṇebhiḥ¹)
dative अङ्गणाय (aṅgaṇāya) अङ्गणाभ्याम् (aṅgaṇābhyām) अङ्गणेभ्यः (aṅgaṇebhyaḥ)
ablative अङ्गणात् (aṅgaṇāt) अङ्गणाभ्याम् (aṅgaṇābhyām) अङ्गणेभ्यः (aṅgaṇebhyaḥ)
genitive अङ्गणस्य (aṅgaṇasya) अङ्गणयोः (aṅgaṇayoḥ) अङ्गणानाम् (aṅgaṇānām)
locative अङ्गणे (aṅgaṇe) अङ्गणयोः (aṅgaṇayoḥ) अङ्गणेषु (aṅgaṇeṣu)
  • ¹Vedic

References

[edit]
  • Apte, Macdonell (2022) “अङ्गण”, in Digital Dictionaries of South Asia [Combined Sanskrit Dictionaries]