Jump to content

अङ्कित

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

अङ्क (aṅka, mark) +‎ -इत (-ita)

Pronunciation

[edit]

Adjective

[edit]

अङ्कित (aṅkita) stem

  1. marked

Declension

[edit]
Masculine a-stem declension of अङ्कित
singular dual plural
nominative अङ्कितः (aṅkitaḥ) अङ्कितौ (aṅkitau)
अङ्किता¹ (aṅkitā¹)
अङ्किताः (aṅkitāḥ)
अङ्कितासः¹ (aṅkitāsaḥ¹)
vocative अङ्कित (aṅkita) अङ्कितौ (aṅkitau)
अङ्किता¹ (aṅkitā¹)
अङ्किताः (aṅkitāḥ)
अङ्कितासः¹ (aṅkitāsaḥ¹)
accusative अङ्कितम् (aṅkitam) अङ्कितौ (aṅkitau)
अङ्किता¹ (aṅkitā¹)
अङ्कितान् (aṅkitān)
instrumental अङ्कितेन (aṅkitena) अङ्किताभ्याम् (aṅkitābhyām) अङ्कितैः (aṅkitaiḥ)
अङ्कितेभिः¹ (aṅkitebhiḥ¹)
dative अङ्किताय (aṅkitāya) अङ्किताभ्याम् (aṅkitābhyām) अङ्कितेभ्यः (aṅkitebhyaḥ)
ablative अङ्कितात् (aṅkitāt) अङ्किताभ्याम् (aṅkitābhyām) अङ्कितेभ्यः (aṅkitebhyaḥ)
genitive अङ्कितस्य (aṅkitasya) अङ्कितयोः (aṅkitayoḥ) अङ्कितानाम् (aṅkitānām)
locative अङ्किते (aṅkite) अङ्कितयोः (aṅkitayoḥ) अङ्कितेषु (aṅkiteṣu)
  • ¹Vedic
Feminine ā-stem declension of अङ्किता
singular dual plural
nominative अङ्किता (aṅkitā) अङ्किते (aṅkite) अङ्किताः (aṅkitāḥ)
vocative अङ्किते (aṅkite) अङ्किते (aṅkite) अङ्किताः (aṅkitāḥ)
accusative अङ्किताम् (aṅkitām) अङ्किते (aṅkite) अङ्किताः (aṅkitāḥ)
instrumental अङ्कितया (aṅkitayā)
अङ्किता¹ (aṅkitā¹)
अङ्किताभ्याम् (aṅkitābhyām) अङ्किताभिः (aṅkitābhiḥ)
dative अङ्कितायै (aṅkitāyai) अङ्किताभ्याम् (aṅkitābhyām) अङ्किताभ्यः (aṅkitābhyaḥ)
ablative अङ्कितायाः (aṅkitāyāḥ)
अङ्कितायै² (aṅkitāyai²)
अङ्किताभ्याम् (aṅkitābhyām) अङ्किताभ्यः (aṅkitābhyaḥ)
genitive अङ्कितायाः (aṅkitāyāḥ)
अङ्कितायै² (aṅkitāyai²)
अङ्कितयोः (aṅkitayoḥ) अङ्कितानाम् (aṅkitānām)
locative अङ्कितायाम् (aṅkitāyām) अङ्कितयोः (aṅkitayoḥ) अङ्कितासु (aṅkitāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अङ्कित
singular dual plural
nominative अङ्कितम् (aṅkitam) अङ्किते (aṅkite) अङ्कितानि (aṅkitāni)
अङ्किता¹ (aṅkitā¹)
vocative अङ्कित (aṅkita) अङ्किते (aṅkite) अङ्कितानि (aṅkitāni)
अङ्किता¹ (aṅkitā¹)
accusative अङ्कितम् (aṅkitam) अङ्किते (aṅkite) अङ्कितानि (aṅkitāni)
अङ्किता¹ (aṅkitā¹)
instrumental अङ्कितेन (aṅkitena) अङ्किताभ्याम् (aṅkitābhyām) अङ्कितैः (aṅkitaiḥ)
अङ्कितेभिः¹ (aṅkitebhiḥ¹)
dative अङ्किताय (aṅkitāya) अङ्किताभ्याम् (aṅkitābhyām) अङ्कितेभ्यः (aṅkitebhyaḥ)
ablative अङ्कितात् (aṅkitāt) अङ्किताभ्याम् (aṅkitābhyām) अङ्कितेभ्यः (aṅkitebhyaḥ)
genitive अङ्कितस्य (aṅkitasya) अङ्कितयोः (aṅkitayoḥ) अङ्कितानाम् (aṅkitānām)
locative अङ्किते (aṅkite) अङ्कितयोः (aṅkitayoḥ) अङ्कितेषु (aṅkiteṣu)
  • ¹Vedic

Descendants

[edit]

References

[edit]