अक्षवाट
Appearance
Sanskrit
[edit]Alternative forms
[edit]- अक्षपाट (akṣapāṭa)
Etymology
[edit]Compound of अ॒क्ष (akṣá, “dice”) + वाट (vāṭa, “enclosure”). Alternatively, the first element may be अक्ष॑ (ákṣa, “axle, pole”).
Pronunciation
[edit]Noun
[edit]अक्षवाट • (akṣavāṭa) stem, m [1]
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | अक्षवाटः (akṣavāṭaḥ) | अक्षवाटौ (akṣavāṭau) अक्षवाटा¹ (akṣavāṭā¹) |
अक्षवाटाः (akṣavāṭāḥ) अक्षवाटासः¹ (akṣavāṭāsaḥ¹) |
vocative | अक्षवाट (akṣavāṭa) | अक्षवाटौ (akṣavāṭau) अक्षवाटा¹ (akṣavāṭā¹) |
अक्षवाटाः (akṣavāṭāḥ) अक्षवाटासः¹ (akṣavāṭāsaḥ¹) |
accusative | अक्षवाटम् (akṣavāṭam) | अक्षवाटौ (akṣavāṭau) अक्षवाटा¹ (akṣavāṭā¹) |
अक्षवाटान् (akṣavāṭān) |
instrumental | अक्षवाटेन (akṣavāṭena) | अक्षवाटाभ्याम् (akṣavāṭābhyām) | अक्षवाटैः (akṣavāṭaiḥ) अक्षवाटेभिः¹ (akṣavāṭebhiḥ¹) |
dative | अक्षवाटाय (akṣavāṭāya) | अक्षवाटाभ्याम् (akṣavāṭābhyām) | अक्षवाटेभ्यः (akṣavāṭebhyaḥ) |
ablative | अक्षवाटात् (akṣavāṭāt) | अक्षवाटाभ्याम् (akṣavāṭābhyām) | अक्षवाटेभ्यः (akṣavāṭebhyaḥ) |
genitive | अक्षवाटस्य (akṣavāṭasya) | अक्षवाटयोः (akṣavāṭayoḥ) | अक्षवाटानाम् (akṣavāṭānām) |
locative | अक्षवाटे (akṣavāṭe) | अक्षवाटयोः (akṣavāṭayoḥ) | अक्षवाटेषु (akṣavāṭeṣu) |
- ¹Vedic
Descendants
[edit]- Pali: akkhavāṭa
- Prakrit: 𑀅𑀓𑁆𑀔𑀸𑀟𑀬 (akkhāḍaya), 𑀅𑀓𑁆𑀔𑀸𑀟𑀕 (akkhāḍaga) — Śaurasenī, 𑀅𑀓𑁆𑀔𑀯𑀸𑀟𑀕 (akkhavāḍaga) (see there for further descendants)
References
[edit]- ^ Monier Williams (1899) “अक्षवाट”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 3.