Jump to content

अक्षवाट

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

    Compound of अ॒क्ष (akṣá, dice) +‎ वाट (vāṭa, enclosure). Alternatively, the first element may be अक्ष॑ (ákṣa, axle, pole).

    Pronunciation

    [edit]

    Noun

    [edit]

    अक्षवाट (akṣavāṭa) stemm [1]

    1. arena, wrestling-ground

    Declension

    [edit]
    Masculine a-stem declension of अक्षवाट
    singular dual plural
    nominative अक्षवाटः (akṣavāṭaḥ) अक्षवाटौ (akṣavāṭau)
    अक्षवाटा¹ (akṣavāṭā¹)
    अक्षवाटाः (akṣavāṭāḥ)
    अक्षवाटासः¹ (akṣavāṭāsaḥ¹)
    vocative अक्षवाट (akṣavāṭa) अक्षवाटौ (akṣavāṭau)
    अक्षवाटा¹ (akṣavāṭā¹)
    अक्षवाटाः (akṣavāṭāḥ)
    अक्षवाटासः¹ (akṣavāṭāsaḥ¹)
    accusative अक्षवाटम् (akṣavāṭam) अक्षवाटौ (akṣavāṭau)
    अक्षवाटा¹ (akṣavāṭā¹)
    अक्षवाटान् (akṣavāṭān)
    instrumental अक्षवाटेन (akṣavāṭena) अक्षवाटाभ्याम् (akṣavāṭābhyām) अक्षवाटैः (akṣavāṭaiḥ)
    अक्षवाटेभिः¹ (akṣavāṭebhiḥ¹)
    dative अक्षवाटाय (akṣavāṭāya) अक्षवाटाभ्याम् (akṣavāṭābhyām) अक्षवाटेभ्यः (akṣavāṭebhyaḥ)
    ablative अक्षवाटात् (akṣavāṭāt) अक्षवाटाभ्याम् (akṣavāṭābhyām) अक्षवाटेभ्यः (akṣavāṭebhyaḥ)
    genitive अक्षवाटस्य (akṣavāṭasya) अक्षवाटयोः (akṣavāṭayoḥ) अक्षवाटानाम् (akṣavāṭānām)
    locative अक्षवाटे (akṣavāṭe) अक्षवाटयोः (akṣavāṭayoḥ) अक्षवाटेषु (akṣavāṭeṣu)
    • ¹Vedic

    Descendants

    [edit]

    References

    [edit]
    1. ^ Monier Williams (1899) “अक्षवाट”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 3.