Jump to content

अंसफलक

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From अंस (áṃsa, shoulder) +‎ फलक (phalaka, any flat surface (of a part of the body)).

Pronunciation

[edit]

Noun

[edit]

अंसफलक (aṃsaphalaká) stemn

  1. (anatomy) shoulder-blade

Declension

[edit]
Neuter a-stem declension of अंसफलक
singular dual plural
nominative अंसफलकम् (aṃsaphalakám) अंसफलके (aṃsaphalaké) अंसफलकानि (aṃsaphalakā́ni)
अंसफलका¹ (aṃsaphalakā́¹)
vocative अंसफलक (áṃsaphalaka) अंसफलके (áṃsaphalake) अंसफलकानि (áṃsaphalakāni)
अंसफलका¹ (áṃsaphalakā¹)
accusative अंसफलकम् (aṃsaphalakám) अंसफलके (aṃsaphalaké) अंसफलकानि (aṃsaphalakā́ni)
अंसफलका¹ (aṃsaphalakā́¹)
instrumental अंसफलकेन (aṃsaphalakéna) अंसफलकाभ्याम् (aṃsaphalakā́bhyām) अंसफलकैः (aṃsaphalakaíḥ)
अंसफलकेभिः¹ (aṃsaphalakébhiḥ¹)
dative अंसफलकाय (aṃsaphalakā́ya) अंसफलकाभ्याम् (aṃsaphalakā́bhyām) अंसफलकेभ्यः (aṃsaphalakébhyaḥ)
ablative अंसफलकात् (aṃsaphalakā́t) अंसफलकाभ्याम् (aṃsaphalakā́bhyām) अंसफलकेभ्यः (aṃsaphalakébhyaḥ)
genitive अंसफलकस्य (aṃsaphalakásya) अंसफलकयोः (aṃsaphalakáyoḥ) अंसफलकानाम् (aṃsaphalakā́nām)
locative अंसफलके (aṃsaphalaké) अंसफलकयोः (aṃsaphalakáyoḥ) अंसफलकेषु (aṃsaphalakéṣu)
  • ¹Vedic

References

[edit]