सहवास

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit सहवास (sahávāsa).

Pronunciation

[edit]

Noun

[edit]

सहवास (sahvāsm (Urdu spelling سہواس)

  1. coresidence
  2. sexual intercourse

Declension

[edit]

References

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From सह (sahá, together) +‎ वास (vāsa, dwelling).

Pronunciation

[edit]

Noun

[edit]

सहवास (sahávāsa) stemm

  1. dwelling together, common abode

Declension

[edit]
Masculine a-stem declension of सहवास (sahávāsa)
Singular Dual Plural
Nominative सहवासः
sahávāsaḥ
सहवासौ / सहवासा¹
sahávāsau / sahávāsā¹
सहवासाः / सहवासासः¹
sahávāsāḥ / sahávāsāsaḥ¹
Vocative सहवास
sáhavāsa
सहवासौ / सहवासा¹
sáhavāsau / sáhavāsā¹
सहवासाः / सहवासासः¹
sáhavāsāḥ / sáhavāsāsaḥ¹
Accusative सहवासम्
sahávāsam
सहवासौ / सहवासा¹
sahávāsau / sahávāsā¹
सहवासान्
sahávāsān
Instrumental सहवासेन
sahávāsena
सहवासाभ्याम्
sahávāsābhyām
सहवासैः / सहवासेभिः¹
sahávāsaiḥ / sahávāsebhiḥ¹
Dative सहवासाय
sahávāsāya
सहवासाभ्याम्
sahávāsābhyām
सहवासेभ्यः
sahávāsebhyaḥ
Ablative सहवासात्
sahávāsāt
सहवासाभ्याम्
sahávāsābhyām
सहवासेभ्यः
sahávāsebhyaḥ
Genitive सहवासस्य
sahávāsasya
सहवासयोः
sahávāsayoḥ
सहवासानाम्
sahávāsānām
Locative सहवासे
sahávāse
सहवासयोः
sahávāsayoḥ
सहवासेषु
sahávāseṣu
Notes
  • ¹Vedic

References

[edit]