भूकम्प

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Pronunciation

[edit]

Noun

[edit]

भूकम्प (bhūkampm

  1. Alternative spelling of भूकंप (bhūkamp)

Declension

[edit]

Nepali

[edit]

Pronunciation

[edit]

Noun

[edit]

भूकम्प (bhūkampa)

  1. earthquake

See also

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From भू (bhū́, earth) +‎ कम्प (kampa, trembling).

Pronunciation

[edit]

Noun

[edit]

भूकम्प (bhū́kampa) stemm

  1. an earthquake

Declension

[edit]
Masculine a-stem declension of भूकम्प (bhū́kampa)
Singular Dual Plural
Nominative भूकम्पः
bhū́kampaḥ
भूकम्पौ / भूकम्पा¹
bhū́kampau / bhū́kampā¹
भूकम्पाः / भूकम्पासः¹
bhū́kampāḥ / bhū́kampāsaḥ¹
Vocative भूकम्प
bhū́kampa
भूकम्पौ / भूकम्पा¹
bhū́kampau / bhū́kampā¹
भूकम्पाः / भूकम्पासः¹
bhū́kampāḥ / bhū́kampāsaḥ¹
Accusative भूकम्पम्
bhū́kampam
भूकम्पौ / भूकम्पा¹
bhū́kampau / bhū́kampā¹
भूकम्पान्
bhū́kampān
Instrumental भूकम्पेन
bhū́kampena
भूकम्पाभ्याम्
bhū́kampābhyām
भूकम्पैः / भूकम्पेभिः¹
bhū́kampaiḥ / bhū́kampebhiḥ¹
Dative भूकम्पाय
bhū́kampāya
भूकम्पाभ्याम्
bhū́kampābhyām
भूकम्पेभ्यः
bhū́kampebhyaḥ
Ablative भूकम्पात्
bhū́kampāt
भूकम्पाभ्याम्
bhū́kampābhyām
भूकम्पेभ्यः
bhū́kampebhyaḥ
Genitive भूकम्पस्य
bhū́kampasya
भूकम्पयोः
bhū́kampayoḥ
भूकम्पानाम्
bhū́kampānām
Locative भूकम्पे
bhū́kampe
भूकम्पयोः
bhū́kampayoḥ
भूकम्पेषु
bhū́kampeṣu
Notes
  • ¹Vedic

References

[edit]