प्राप्यक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit प्राप्यक (prāpyaka, bill).

Pronunciation

[edit]

Noun

[edit]

प्राप्यक (prāpyakm

  1. (neologism, formal) a bill to be paid

Declension

[edit]
[edit]

References

[edit]

Sanskrit

[edit]

Etymology

[edit]

From प्राप्य (prāpya) +‎ -क (-ka).

Pronunciation

[edit]

Noun

[edit]

प्राप्यक (prāpyaka) stemn

  1. (neologism) bill

Declension

[edit]
Neuter a-stem declension of प्राप्यक (prāpyaka)
Singular Dual Plural
Nominative प्राप्यकम्
prāpyakam
प्राप्यके
prāpyake
प्राप्यकाणि / प्राप्यका¹
prāpyakāṇi / prāpyakā¹
Vocative प्राप्यक
prāpyaka
प्राप्यके
prāpyake
प्राप्यकाणि / प्राप्यका¹
prāpyakāṇi / prāpyakā¹
Accusative प्राप्यकम्
prāpyakam
प्राप्यके
prāpyake
प्राप्यकाणि / प्राप्यका¹
prāpyakāṇi / prāpyakā¹
Instrumental प्राप्यकेण
prāpyakeṇa
प्राप्यकाभ्याम्
prāpyakābhyām
प्राप्यकैः / प्राप्यकेभिः¹
prāpyakaiḥ / prāpyakebhiḥ¹
Dative प्राप्यकाय
prāpyakāya
प्राप्यकाभ्याम्
prāpyakābhyām
प्राप्यकेभ्यः
prāpyakebhyaḥ
Ablative प्राप्यकात्
prāpyakāt
प्राप्यकाभ्याम्
prāpyakābhyām
प्राप्यकेभ्यः
prāpyakebhyaḥ
Genitive प्राप्यकस्य
prāpyakasya
प्राप्यकयोः
prāpyakayoḥ
प्राप्यकाणाम्
prāpyakāṇām
Locative प्राप्यके
prāpyake
प्राप्यकयोः
prāpyakayoḥ
प्राप्यकेषु
prāpyakeṣu
Notes
  • ¹Vedic

Descendants

[edit]
  • Hindi: प्राप्यक (prāpyak) (learned)