द्रापि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From Proto-Indo-Aryan *drapi- (cloak), from Proto-Indo-European *drap, *drop- (clothes, cloak), possibly from *der- (to split off, tear); see also Ancient Greek δρέπω (drépō, to tear off, pluck), Proto-Slavic *drapati, and possibly Proto-Germanic *trabō.

Pronunciation[edit]

Noun[edit]

द्रापि (drāpí, drā́pi) stemm

  1. mantle, garment
    drāpíṃ vásāno yajató divispŕ̥śam

Declension[edit]

Masculine i-stem declension of द्रापि (drāpí)
Singular Dual Plural
Nominative द्रापिः
drāpíḥ
द्रापी
drāpī́
द्रापयः
drāpáyaḥ
Vocative द्रापे
drā́pe
द्रापी
drā́pī
द्रापयः
drā́payaḥ
Accusative द्रापिम्
drāpím
द्रापी
drāpī́
द्रापीन्
drāpī́n
Instrumental द्रापिणा / द्राप्या¹
drāpíṇā / drāpyā́¹
द्रापिभ्याम्
drāpíbhyām
द्रापिभिः
drāpíbhiḥ
Dative द्रापये
drāpáye
द्रापिभ्याम्
drāpíbhyām
द्रापिभ्यः
drāpíbhyaḥ
Ablative द्रापेः / द्राप्यः¹
drāpéḥ / drāpyáḥ¹
द्रापिभ्याम्
drāpíbhyām
द्रापिभ्यः
drāpíbhyaḥ
Genitive द्रापेः / द्राप्यः¹
drāpéḥ / drāpyáḥ¹
द्राप्योः
drāpyóḥ
द्रापीणाम्
drāpīṇā́m
Locative द्रापौ / द्रापा¹
drāpaú / drāpā́¹
द्राप्योः
drāpyóḥ
द्रापिषु
drāpíṣu
Notes
  • ¹Vedic
Masculine i-stem declension of द्रापि (drā́pi)
Singular Dual Plural
Nominative द्रापिः
drā́piḥ
द्रापी
drā́pī
द्रापयः
drā́payaḥ
Vocative द्रापे
drā́pe
द्रापी
drā́pī
द्रापयः
drā́payaḥ
Accusative द्रापिम्
drā́pim
द्रापी
drā́pī
द्रापीन्
drā́pīn
Instrumental द्रापिणा / द्राप्या¹
drā́piṇā / drā́pyā¹
द्रापिभ्याम्
drā́pibhyām
द्रापिभिः
drā́pibhiḥ
Dative द्रापये
drā́paye
द्रापिभ्याम्
drā́pibhyām
द्रापिभ्यः
drā́pibhyaḥ
Ablative द्रापेः / द्राप्यः¹
drā́peḥ / drā́pyaḥ¹
द्रापिभ्याम्
drā́pibhyām
द्रापिभ्यः
drā́pibhyaḥ
Genitive द्रापेः / द्राप्यः¹
drā́peḥ / drā́pyaḥ¹
द्राप्योः
drā́pyoḥ
द्रापीणाम्
drā́pīṇām
Locative द्रापौ / द्रापा¹
drā́pau / drā́pā¹
द्राप्योः
drā́pyoḥ
द्रापिषु
drā́piṣu
Notes
  • ¹Vedic

References[edit]