तृढ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *tr̥ẓḍʰás, from Proto-Indo-European *(s)terǵʰ-. Cognate with Hittite [Term?] (/⁠istarkzi⁠/, to make sick). The Sanskrit root is तृह् (tṛh).

Pronunciation[edit]

Adjective[edit]

तृढ (tṛḍhá) stem

  1. crushed

Declension[edit]

Masculine a-stem declension of तृढ (tṛḍhá)
Singular Dual Plural
Nominative तृढः
tṛḍháḥ
तृढौ / तृढा¹
tṛḍhaú / tṛḍhā́¹
तृढाः / तृढासः¹
tṛḍhā́ḥ / tṛḍhā́saḥ¹
Vocative तृढ
tṛ́ḍha
तृढौ / तृढा¹
tṛ́ḍhau / tṛ́ḍhā¹
तृढाः / तृढासः¹
tṛ́ḍhāḥ / tṛ́ḍhāsaḥ¹
Accusative तृढम्
tṛḍhám
तृढौ / तृढा¹
tṛḍhaú / tṛḍhā́¹
तृढान्
tṛḍhā́n
Instrumental तृढेन
tṛḍhéna
तृढाभ्याम्
tṛḍhā́bhyām
तृढैः / तृढेभिः¹
tṛḍhaíḥ / tṛḍhébhiḥ¹
Dative तृढाय
tṛḍhā́ya
तृढाभ्याम्
tṛḍhā́bhyām
तृढेभ्यः
tṛḍhébhyaḥ
Ablative तृढात्
tṛḍhā́t
तृढाभ्याम्
tṛḍhā́bhyām
तृढेभ्यः
tṛḍhébhyaḥ
Genitive तृढस्य
tṛḍhásya
तृढयोः
tṛḍháyoḥ
तृढानाम्
tṛḍhā́nām
Locative तृढे
tṛḍhé
तृढयोः
tṛḍháyoḥ
तृढेषु
tṛḍhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of तृढा (tṛḍhā́)
Singular Dual Plural
Nominative तृढा
tṛḍhā́
तृढे
tṛḍhé
तृढाः
tṛḍhā́ḥ
Vocative तृढे
tṛ́ḍhe
तृढे
tṛ́ḍhe
तृढाः
tṛ́ḍhāḥ
Accusative तृढाम्
tṛḍhā́m
तृढे
tṛḍhé
तृढाः
tṛḍhā́ḥ
Instrumental तृढया / तृढा¹
tṛḍháyā / tṛḍhā́¹
तृढाभ्याम्
tṛḍhā́bhyām
तृढाभिः
tṛḍhā́bhiḥ
Dative तृढायै
tṛḍhā́yai
तृढाभ्याम्
tṛḍhā́bhyām
तृढाभ्यः
tṛḍhā́bhyaḥ
Ablative तृढायाः / तृढायै²
tṛḍhā́yāḥ / tṛḍhā́yai²
तृढाभ्याम्
tṛḍhā́bhyām
तृढाभ्यः
tṛḍhā́bhyaḥ
Genitive तृढायाः / तृढायै²
tṛḍhā́yāḥ / tṛḍhā́yai²
तृढयोः
tṛḍháyoḥ
तृढानाम्
tṛḍhā́nām
Locative तृढायाम्
tṛḍhā́yām
तृढयोः
tṛḍháyoḥ
तृढासु
tṛḍhā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तृढ (tṛḍhá)
Singular Dual Plural
Nominative तृढम्
tṛḍhám
तृढे
tṛḍhé
तृढानि / तृढा¹
tṛḍhā́ni / tṛḍhā́¹
Vocative तृढ
tṛ́ḍha
तृढे
tṛ́ḍhe
तृढानि / तृढा¹
tṛ́ḍhāni / tṛ́ḍhā¹
Accusative तृढम्
tṛḍhám
तृढे
tṛḍhé
तृढानि / तृढा¹
tṛḍhā́ni / tṛḍhā́¹
Instrumental तृढेन
tṛḍhéna
तृढाभ्याम्
tṛḍhā́bhyām
तृढैः / तृढेभिः¹
tṛḍhaíḥ / tṛḍhébhiḥ¹
Dative तृढाय
tṛḍhā́ya
तृढाभ्याम्
tṛḍhā́bhyām
तृढेभ्यः
tṛḍhébhyaḥ
Ablative तृढात्
tṛḍhā́t
तृढाभ्याम्
tṛḍhā́bhyām
तृढेभ्यः
tṛḍhébhyaḥ
Genitive तृढस्य
tṛḍhásya
तृढयोः
tṛḍháyoḥ
तृढानाम्
tṛḍhā́nām
Locative तृढे
tṛḍhé
तृढयोः
tṛḍháyoḥ
तृढेषु
tṛḍhéṣu
Notes
  • ¹Vedic