जासयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-European *(s)gʷes-éye-ti, eye-causative from *(s)gʷes- (to extinguish, put out). Cognate with Ancient Greek σβέννυμι (sbénnumi), Lithuanian gęstù (to go out, be extinguished), Proto-Slavic *gasìti (to extinguish), Old Church Slavonic оугасити (ugasiti), Old Irish bás (death).

Pronunciation[edit]

Verb[edit]

जासयति (jāsáyati) third-singular present indicative (root जस्, class 10, causative)

  1. to exhaust, weaken
  2. to cause to expire

Conjugation[edit]

Present: जासयति (jāsáyati), जासयते (jāsáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third जासयति
jāsáyati
जासयतः
jāsáyataḥ
जासयन्ति
jāsáyanti
जासयते
jāsáyate
जासयेते
jāsáyete
जासयन्ते
jāsáyante
Second जासयसि
jāsáyasi
जासयथः
jāsáyathaḥ
जासयथ
jāsáyatha
जासयसे
jāsáyase
जासयेथे
jāsáyethe
जासयध्वे
jāsáyadhve
First जासयामि
jāsáyāmi
जासयावः
jāsáyāvaḥ
जासयामः
jāsáyāmaḥ
जासये
jāsáye
जासयावहे
jāsáyāvahe
जासयामहे
jāsáyāmahe
Imperative
Third जासयतु
jāsáyatu
जासयताम्
jāsáyatām
जासयन्तु
jāsáyantu
जासयताम्
jāsáyatām
जासयेताम्
jāsáyetām
जासयन्ताम्
jāsáyantām
Second जासय
jāsáya
जासयतम्
jāsáyatam
जासयत
jāsáyata
जासयस्व
jāsáyasva
जासयेथाम्
jāsáyethām
जासयध्वम्
jāsáyadhvam
First जासयानि
jāsáyāni
जासयाव
jāsáyāva
जासयाम
jāsáyāma
जासयै
jāsáyai
जासयावहै
jāsáyāvahai
जासयामहै
jāsáyāmahai
Optative/Potential
Third जासयेत्
jāsáyet
जासयेताम्
jāsáyetām
जासयेयुः
jāsáyeyuḥ
जासयेत
jāsáyeta
जासयेयाताम्
jāsáyeyātām
जासयेरन्
jāsáyeran
Second जासयेः
jāsáyeḥ
जासयेतम्
jāsáyetam
जासयेत
jāsáyeta
जासयेथाः
jāsáyethāḥ
जासयेयाथाम्
jāsáyeyāthām
जासयेध्वम्
jāsáyedhvam
First जासयेयम्
jāsáyeyam
जासयेव
jāsáyeva
जासयेम
jāsáyema
जासयेय
jāsáyeya
जासयेवहि
jāsáyevahi
जासयेमहि
jāsáyemahi
Participles
जासयत्
jāsáyat
जासयमान / जासयान¹
jāsáyamāna / jāsayāna¹
Notes
  • ¹Later Sanskrit
Imperfect: अजासयत् (ájāsayat), अजासयत (ájāsayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अजासयत्
ájāsayat
अजासयताम्
ájāsayatām
अजासयन्
ájāsayan
अजासयत
ájāsayata
अजासयेताम्
ájāsayetām
अजासयन्त
ájāsayanta
Second अजासयः
ájāsayaḥ
अजासयतम्
ájāsayatam
अजासयत
ájāsayata
अजासयथाः
ájāsayathāḥ
अजासयेथाम्
ájāsayethām
अजासयध्वम्
ájāsayadhvam
First अजासयम्
ájāsayam
अजासयाव
ájāsayāva
अजासयाम
ájāsayāma
अजासये
ájāsaye
अजासयावहि
ájāsayāvahi
अजासयामहि
ájāsayāmahi

References[edit]