आञ्छन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root आञ्छ् (āñch) +‎ -अन (-ana).

Pronunciation

[edit]

Noun

[edit]

आञ्छन (āñchana) stemn

  1. stretching, drawing, setting (a bone or leg)

Declension

[edit]
Neuter a-stem declension of आञ्छन (āñchana)
Singular Dual Plural
Nominative आञ्छनम्
āñchanam
आञ्छने
āñchane
आञ्छनानि / आञ्छना¹
āñchanāni / āñchanā¹
Vocative आञ्छन
āñchana
आञ्छने
āñchane
आञ्छनानि / आञ्छना¹
āñchanāni / āñchanā¹
Accusative आञ्छनम्
āñchanam
आञ्छने
āñchane
आञ्छनानि / आञ्छना¹
āñchanāni / āñchanā¹
Instrumental आञ्छनेन
āñchanena
आञ्छनाभ्याम्
āñchanābhyām
आञ्छनैः / आञ्छनेभिः¹
āñchanaiḥ / āñchanebhiḥ¹
Dative आञ्छनाय
āñchanāya
आञ्छनाभ्याम्
āñchanābhyām
आञ्छनेभ्यः
āñchanebhyaḥ
Ablative आञ्छनात्
āñchanāt
आञ्छनाभ्याम्
āñchanābhyām
आञ्छनेभ्यः
āñchanebhyaḥ
Genitive आञ्छनस्य
āñchanasya
आञ्छनयोः
āñchanayoḥ
आञ्छनानाम्
āñchanānām
Locative आञ्छने
āñchane
आञ्छनयोः
āñchanayoḥ
आञ्छनेषु
āñchaneṣu
Notes
  • ¹Vedic

References

[edit]