Jump to content

दात्र

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Etymology 1

[edit]

From Proto-Indo-Iranian *dáHtram (sickle, scythe), from *daH- (to cut, mow) +‎ *-tram. By surface analysis, दा (, to cut, mow) +‎ -त्र (-tra, suffix denoting an instrument). Cognate with Persian داس (dâs, sickle), Parthian [script needed] (dēš, sickle).

Pronunciation

[edit]

Noun

[edit]

दात्र (dā́tra) stemn

  1. a sickle; a kind of crooked knife
    • c. 1700 BCE – 1200 BCE, Ṛgveda 8.78.10:
      तवेदि॑न्द्रा॒हमा॒शसा॒ हस्ते॒ दात्रं॑ च॒ना द॑दे ।
      दि॒नस्य॑ वा मघव॒न्त्संभृ॑तस्य वा पू॒र्धि यव॑स्य का॒शिना॑ ॥
      távédindrāhámāśásā háste dā́traṃ canā́ dade.
      dinásya vā maghavantsáṃbhṛtasya vā pūrdhí yávasya kāśínā.
      Indra, through hope in thee alone do I grasp this sickle.
      Fill my hand, Maghavan, with all that it can hold of barley cut or gathered up.
Declension
[edit]
Neuter a-stem declension of दात्र
singular dual plural
nominative दात्रम् (dā́tram) दात्रे (dā́tre) दात्राणि (dā́trāṇi)
दात्रा¹ (dā́trā¹)
vocative दात्र (dā́tra) दात्रे (dā́tre) दात्राणि (dā́trāṇi)
दात्रा¹ (dā́trā¹)
accusative दात्रम् (dā́tram) दात्रे (dā́tre) दात्राणि (dā́trāṇi)
दात्रा¹ (dā́trā¹)
instrumental दात्रेण (dā́treṇa) दात्राभ्याम् (dā́trābhyām) दात्रैः (dā́traiḥ)
दात्रेभिः¹ (dā́trebhiḥ¹)
dative दात्राय (dā́trāya) दात्राभ्याम् (dā́trābhyām) दात्रेभ्यः (dā́trebhyaḥ)
ablative दात्रात् (dā́trāt) दात्राभ्याम् (dā́trābhyām) दात्रेभ्यः (dā́trebhyaḥ)
genitive दात्रस्य (dā́trasya) दात्रयोः (dā́trayoḥ) दात्राणाम् (dā́trāṇām)
locative दात्रे (dā́tre) दात्रयोः (dā́trayoḥ) दात्रेषु (dā́treṣu)
  • ¹Vedic
Derived terms
[edit]
Descendants
[edit]

Etymology 2

[edit]

From Proto-Indo-Iranian *dáHtram (gift, offering), from Proto-Indo-European *déh₃-trom, from *deh₃- (to give). Cognate with Avestan 𐬛𐬁𐬚𐬭𐬀 (dāθra, gift, offering)

Pronunciation

[edit]

Noun

[edit]

दात्र (dātrá) stemn

  1. a gift
    • c. 1700 BCE – 1200 BCE, Ṛgveda 4.38.1:
      उ॒तो हि वां॑ दा॒त्रा सन्ति॒ पूर्वा॒ या पू॒रुभ्य॑स्त्र॒सद॑स्युर्नितो॒शे ।
      क्षे॒त्रा॒सां द॑दथुरुर्वरा॒सां घ॒नं दस्यु॑भ्यो अ॒भिभू॑तिमु॒ग्रम् ॥
      utó hí vāṃ dātrā́ sánti pū́rvā yā́ pūrúbhyastrasádasyurnitośé.
      kṣetrāsā́ṃ dadathururvarāsā́ṃ ghanáṃ dásyubhyo abhíbhūtimugrám.
      From you two came the gifts in days aforetime which Trasadasyu granted to the Pūrus.
      Ye gave the winner of our fields and plough-lands, and the strong smiter who subdued the Dasyus.
Declension
[edit]
Neuter a-stem declension of दात्र
singular dual plural
nominative दात्रम् (dātrám) दात्रे (dātré) दात्राणि (dātrā́ṇi)
दात्रा¹ (dātrā́¹)
vocative दात्र (dā́tra) दात्रे (dā́tre) दात्राणि (dā́trāṇi)
दात्रा¹ (dā́trā¹)
accusative दात्रम् (dātrám) दात्रे (dātré) दात्राणि (dātrā́ṇi)
दात्रा¹ (dātrā́¹)
instrumental दात्रेण (dātréṇa) दात्राभ्याम् (dātrā́bhyām) दात्रैः (dātraíḥ)
दात्रेभिः¹ (dātrébhiḥ¹)
dative दात्राय (dātrā́ya) दात्राभ्याम् (dātrā́bhyām) दात्रेभ्यः (dātrébhyaḥ)
ablative दात्रात् (dātrā́t) दात्राभ्याम् (dātrā́bhyām) दात्रेभ्यः (dātrébhyaḥ)
genitive दात्रस्य (dātrásya) दात्रयोः (dātráyoḥ) दात्राणाम् (dātrā́ṇām)
locative दात्रे (dātré) दात्रयोः (dātráyoḥ) दात्रेषु (dātréṣu)
  • ¹Vedic