Jump to content

गुरुत्व

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit गुरुत्व (gurutva). Equivalent to गुरु (guru) +‎ -त्व (-tva).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ɡʊ.ɾʊt̪.ʋə/, [ɡʊ.ɾʊt̪.wɐ]

Noun

[edit]

गुरुत्व (gurutvam

  1. (physics) gravity
  2. heaviness, weight
  3. (phonetics) length, gemination

Declension

[edit]

Derived terms

[edit]

References

[edit]

Sanskrit

[edit]

Etymology

[edit]

Compound of गुरु (gurú, heavy) +‎ -त्व (-tva, forms abstract nouns).

Pronunciation

[edit]

Noun

[edit]

गुरुत्व (gurútva) stemn

  1. weight

Declension

[edit]
Neuter a-stem declension of गुरुत्व
singular dual plural
nominative गुरुत्वम् (gurútvam) गुरुत्वे (gurútve) गुरुत्वानि (gurútvāni)
गुरुत्वा¹ (gurútvā¹)
vocative गुरुत्व (gúrutva) गुरुत्वे (gúrutve) गुरुत्वानि (gúrutvāni)
गुरुत्वा¹ (gúrutvā¹)
accusative गुरुत्वम् (gurútvam) गुरुत्वे (gurútve) गुरुत्वानि (gurútvāni)
गुरुत्वा¹ (gurútvā¹)
instrumental गुरुत्वेन (gurútvena) गुरुत्वाभ्याम् (gurútvābhyām) गुरुत्वैः (gurútvaiḥ)
गुरुत्वेभिः¹ (gurútvebhiḥ¹)
dative गुरुत्वाय (gurútvāya) गुरुत्वाभ्याम् (gurútvābhyām) गुरुत्वेभ्यः (gurútvebhyaḥ)
ablative गुरुत्वात् (gurútvāt) गुरुत्वाभ्याम् (gurútvābhyām) गुरुत्वेभ्यः (gurútvebhyaḥ)
genitive गुरुत्वस्य (gurútvasya) गुरुत्वयोः (gurútvayoḥ) गुरुत्वानाम् (gurútvānām)
locative गुरुत्वे (gurútve) गुरुत्वयोः (gurútvayoḥ) गुरुत्वेषु (gurútveṣu)
  • ¹Vedic

Descendants

[edit]

References

[edit]